Sunday 25 August 2019

द्वादशज्योतिर्लिंगस्तोत्रम्

द्वादशज्योतिर्लिंगस्तोत्रम्


सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्।
उज्जयिन्यां महाकालमोंकारममलेश्वरम्।।1।।

परल्यां वैद्यनाथं च डाकिन्यां भीमशंकरम्।
सेतुबंधेतु रामेशं नागेशं दारुकावने।।2 ।।

वाराणस्यांतु विश्वेशं त्र्यम्बकं गौतमीतटे।
हिमालयेतु केदारं घुश्मेशंच शिवालये।।3।।

एतानि ज्याेतिर्लिंगानि सायं प्रात: पठेन्नर:।
सप्तजन्मकृतं पापं स्मरणेन विनश्यति।।4।।

।।इति द्वादशज्योतिर्लिंगस्तोत्रम्।।

No comments:

Post a Comment

Thank you for your opinion

।।अथ आत्मपञ्चकम्।।

।।अथात्मपञ्चकम्।। न च ज्ञानबुद्धिर्न मे जीवसंज्ञा न च श्राेत्रजीह्वा न च प्राणचेत:। न मेवास्ति बन्धं नचैवास्ति मोक्षं प्रकाशस्वर...